| Singular | Dual | Plural |
Nominativo |
विरूढतृणाङ्कुरः
virūḍhatṛṇāṅkuraḥ
|
विरूढतृणाङ्कुरौ
virūḍhatṛṇāṅkurau
|
विरूढतृणाङ्कुराः
virūḍhatṛṇāṅkurāḥ
|
Vocativo |
विरूढतृणाङ्कुर
virūḍhatṛṇāṅkura
|
विरूढतृणाङ्कुरौ
virūḍhatṛṇāṅkurau
|
विरूढतृणाङ्कुराः
virūḍhatṛṇāṅkurāḥ
|
Acusativo |
विरूढतृणाङ्कुरम्
virūḍhatṛṇāṅkuram
|
विरूढतृणाङ्कुरौ
virūḍhatṛṇāṅkurau
|
विरूढतृणाङ्कुरान्
virūḍhatṛṇāṅkurān
|
Instrumental |
विरूढतृणाङ्कुरेण
virūḍhatṛṇāṅkureṇa
|
विरूढतृणाङ्कुराभ्याम्
virūḍhatṛṇāṅkurābhyām
|
विरूढतृणाङ्कुरैः
virūḍhatṛṇāṅkuraiḥ
|
Dativo |
विरूढतृणाङ्कुराय
virūḍhatṛṇāṅkurāya
|
विरूढतृणाङ्कुराभ्याम्
virūḍhatṛṇāṅkurābhyām
|
विरूढतृणाङ्कुरेभ्यः
virūḍhatṛṇāṅkurebhyaḥ
|
Ablativo |
विरूढतृणाङ्कुरात्
virūḍhatṛṇāṅkurāt
|
विरूढतृणाङ्कुराभ्याम्
virūḍhatṛṇāṅkurābhyām
|
विरूढतृणाङ्कुरेभ्यः
virūḍhatṛṇāṅkurebhyaḥ
|
Genitivo |
विरूढतृणाङ्कुरस्य
virūḍhatṛṇāṅkurasya
|
विरूढतृणाङ्कुरयोः
virūḍhatṛṇāṅkurayoḥ
|
विरूढतृणाङ्कुराणाम्
virūḍhatṛṇāṅkurāṇām
|
Locativo |
विरूढतृणाङ्कुरे
virūḍhatṛṇāṅkure
|
विरूढतृणाङ्कुरयोः
virūḍhatṛṇāṅkurayoḥ
|
विरूढतृणाङ्कुरेषु
virūḍhatṛṇāṅkureṣu
|