| Singular | Dual | Plural |
Nominativo |
विरूपशक्तिः
virūpaśaktiḥ
|
विरूपशक्ती
virūpaśaktī
|
विरूपशक्तयः
virūpaśaktayaḥ
|
Vocativo |
विरूपशक्ते
virūpaśakte
|
विरूपशक्ती
virūpaśaktī
|
विरूपशक्तयः
virūpaśaktayaḥ
|
Acusativo |
विरूपशक्तिम्
virūpaśaktim
|
विरूपशक्ती
virūpaśaktī
|
विरूपशक्तीन्
virūpaśaktīn
|
Instrumental |
विरूपशक्तिना
virūpaśaktinā
|
विरूपशक्तिभ्याम्
virūpaśaktibhyām
|
विरूपशक्तिभिः
virūpaśaktibhiḥ
|
Dativo |
विरूपशक्तये
virūpaśaktaye
|
विरूपशक्तिभ्याम्
virūpaśaktibhyām
|
विरूपशक्तिभ्यः
virūpaśaktibhyaḥ
|
Ablativo |
विरूपशक्तेः
virūpaśakteḥ
|
विरूपशक्तिभ्याम्
virūpaśaktibhyām
|
विरूपशक्तिभ्यः
virūpaśaktibhyaḥ
|
Genitivo |
विरूपशक्तेः
virūpaśakteḥ
|
विरूपशक्त्योः
virūpaśaktyoḥ
|
विरूपशक्तीनाम्
virūpaśaktīnām
|
Locativo |
विरूपशक्तौ
virūpaśaktau
|
विरूपशक्त्योः
virūpaśaktyoḥ
|
विरूपशक्तिषु
virūpaśaktiṣu
|