Ferramentas de sânscrito

Declinação do sânscrito


Declinação de विलक्षित vilakṣita, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo विलक्षितः vilakṣitaḥ
विलक्षितौ vilakṣitau
विलक्षिताः vilakṣitāḥ
Vocativo विलक्षित vilakṣita
विलक्षितौ vilakṣitau
विलक्षिताः vilakṣitāḥ
Acusativo विलक्षितम् vilakṣitam
विलक्षितौ vilakṣitau
विलक्षितान् vilakṣitān
Instrumental विलक्षितेन vilakṣitena
विलक्षिताभ्याम् vilakṣitābhyām
विलक्षितैः vilakṣitaiḥ
Dativo विलक्षिताय vilakṣitāya
विलक्षिताभ्याम् vilakṣitābhyām
विलक्षितेभ्यः vilakṣitebhyaḥ
Ablativo विलक्षितात् vilakṣitāt
विलक्षिताभ्याम् vilakṣitābhyām
विलक्षितेभ्यः vilakṣitebhyaḥ
Genitivo विलक्षितस्य vilakṣitasya
विलक्षितयोः vilakṣitayoḥ
विलक्षितानाम् vilakṣitānām
Locativo विलक्षिते vilakṣite
विलक्षितयोः vilakṣitayoḥ
विलक्षितेषु vilakṣiteṣu