Singular | Dual | Plural | |
Nominativo |
विलुप्या
vilupyā |
विलुप्ये
vilupye |
विलुप्याः
vilupyāḥ |
Vocativo |
विलुप्ये
vilupye |
विलुप्ये
vilupye |
विलुप्याः
vilupyāḥ |
Acusativo |
विलुप्याम्
vilupyām |
विलुप्ये
vilupye |
विलुप्याः
vilupyāḥ |
Instrumental |
विलुप्यया
vilupyayā |
विलुप्याभ्याम्
vilupyābhyām |
विलुप्याभिः
vilupyābhiḥ |
Dativo |
विलुप्यायै
vilupyāyai |
विलुप्याभ्याम्
vilupyābhyām |
विलुप्याभ्यः
vilupyābhyaḥ |
Ablativo |
विलुप्यायाः
vilupyāyāḥ |
विलुप्याभ्याम्
vilupyābhyām |
विलुप्याभ्यः
vilupyābhyaḥ |
Genitivo |
विलुप्यायाः
vilupyāyāḥ |
विलुप्ययोः
vilupyayoḥ |
विलुप्यानाम्
vilupyānām |
Locativo |
विलुप्यायाम्
vilupyāyām |
विलुप्ययोः
vilupyayoḥ |
विलुप्यासु
vilupyāsu |