| Singular | Dual | Plural |
Nominativo |
विलुम्पकः
vilumpakaḥ
|
विलुम्पकौ
vilumpakau
|
विलुम्पकाः
vilumpakāḥ
|
Vocativo |
विलुम्पक
vilumpaka
|
विलुम्पकौ
vilumpakau
|
विलुम्पकाः
vilumpakāḥ
|
Acusativo |
विलुम्पकम्
vilumpakam
|
विलुम्पकौ
vilumpakau
|
विलुम्पकान्
vilumpakān
|
Instrumental |
विलुम्पकेन
vilumpakena
|
विलुम्पकाभ्याम्
vilumpakābhyām
|
विलुम्पकैः
vilumpakaiḥ
|
Dativo |
विलुम्पकाय
vilumpakāya
|
विलुम्पकाभ्याम्
vilumpakābhyām
|
विलुम्पकेभ्यः
vilumpakebhyaḥ
|
Ablativo |
विलुम्पकात्
vilumpakāt
|
विलुम्पकाभ्याम्
vilumpakābhyām
|
विलुम्पकेभ्यः
vilumpakebhyaḥ
|
Genitivo |
विलुम्पकस्य
vilumpakasya
|
विलुम्पकयोः
vilumpakayoḥ
|
विलुम्पकानाम्
vilumpakānām
|
Locativo |
विलुम्पके
vilumpake
|
विलुम्पकयोः
vilumpakayoḥ
|
विलुम्पकेषु
vilumpakeṣu
|