| Singular | Dual | Plural |
Nominativo |
विलोभनीया
vilobhanīyā
|
विलोभनीये
vilobhanīye
|
विलोभनीयाः
vilobhanīyāḥ
|
Vocativo |
विलोभनीये
vilobhanīye
|
विलोभनीये
vilobhanīye
|
विलोभनीयाः
vilobhanīyāḥ
|
Acusativo |
विलोभनीयाम्
vilobhanīyām
|
विलोभनीये
vilobhanīye
|
विलोभनीयाः
vilobhanīyāḥ
|
Instrumental |
विलोभनीयया
vilobhanīyayā
|
विलोभनीयाभ्याम्
vilobhanīyābhyām
|
विलोभनीयाभिः
vilobhanīyābhiḥ
|
Dativo |
विलोभनीयायै
vilobhanīyāyai
|
विलोभनीयाभ्याम्
vilobhanīyābhyām
|
विलोभनीयाभ्यः
vilobhanīyābhyaḥ
|
Ablativo |
विलोभनीयायाः
vilobhanīyāyāḥ
|
विलोभनीयाभ्याम्
vilobhanīyābhyām
|
विलोभनीयाभ्यः
vilobhanīyābhyaḥ
|
Genitivo |
विलोभनीयायाः
vilobhanīyāyāḥ
|
विलोभनीययोः
vilobhanīyayoḥ
|
विलोभनीयानाम्
vilobhanīyānām
|
Locativo |
विलोभनीयायाम्
vilobhanīyāyām
|
विलोभनीययोः
vilobhanīyayoḥ
|
विलोभनीयासु
vilobhanīyāsu
|