| Singular | Dual | Plural |
Nominativo |
विवादवारिधिः
vivādavāridhiḥ
|
विवादवारिधी
vivādavāridhī
|
विवादवारिधयः
vivādavāridhayaḥ
|
Vocativo |
विवादवारिधे
vivādavāridhe
|
विवादवारिधी
vivādavāridhī
|
विवादवारिधयः
vivādavāridhayaḥ
|
Acusativo |
विवादवारिधिम्
vivādavāridhim
|
विवादवारिधी
vivādavāridhī
|
विवादवारिधीन्
vivādavāridhīn
|
Instrumental |
विवादवारिधिना
vivādavāridhinā
|
विवादवारिधिभ्याम्
vivādavāridhibhyām
|
विवादवारिधिभिः
vivādavāridhibhiḥ
|
Dativo |
विवादवारिधये
vivādavāridhaye
|
विवादवारिधिभ्याम्
vivādavāridhibhyām
|
विवादवारिधिभ्यः
vivādavāridhibhyaḥ
|
Ablativo |
विवादवारिधेः
vivādavāridheḥ
|
विवादवारिधिभ्याम्
vivādavāridhibhyām
|
विवादवारिधिभ्यः
vivādavāridhibhyaḥ
|
Genitivo |
विवादवारिधेः
vivādavāridheḥ
|
विवादवारिध्योः
vivādavāridhyoḥ
|
विवादवारिधीनाम्
vivādavāridhīnām
|
Locativo |
विवादवारिधौ
vivādavāridhau
|
विवादवारिध्योः
vivādavāridhyoḥ
|
विवादवारिधिषु
vivādavāridhiṣu
|