| Singular | Dual | Plural |
Nominativo |
विवादाध्यासितः
vivādādhyāsitaḥ
|
विवादाध्यासितौ
vivādādhyāsitau
|
विवादाध्यासिताः
vivādādhyāsitāḥ
|
Vocativo |
विवादाध्यासित
vivādādhyāsita
|
विवादाध्यासितौ
vivādādhyāsitau
|
विवादाध्यासिताः
vivādādhyāsitāḥ
|
Acusativo |
विवादाध्यासितम्
vivādādhyāsitam
|
विवादाध्यासितौ
vivādādhyāsitau
|
विवादाध्यासितान्
vivādādhyāsitān
|
Instrumental |
विवादाध्यासितेन
vivādādhyāsitena
|
विवादाध्यासिताभ्याम्
vivādādhyāsitābhyām
|
विवादाध्यासितैः
vivādādhyāsitaiḥ
|
Dativo |
विवादाध्यासिताय
vivādādhyāsitāya
|
विवादाध्यासिताभ्याम्
vivādādhyāsitābhyām
|
विवादाध्यासितेभ्यः
vivādādhyāsitebhyaḥ
|
Ablativo |
विवादाध्यासितात्
vivādādhyāsitāt
|
विवादाध्यासिताभ्याम्
vivādādhyāsitābhyām
|
विवादाध्यासितेभ्यः
vivādādhyāsitebhyaḥ
|
Genitivo |
विवादाध्यासितस्य
vivādādhyāsitasya
|
विवादाध्यासितयोः
vivādādhyāsitayoḥ
|
विवादाध्यासितानाम्
vivādādhyāsitānām
|
Locativo |
विवादाध्यासिते
vivādādhyāsite
|
विवादाध्यासितयोः
vivādādhyāsitayoḥ
|
विवादाध्यासितेषु
vivādādhyāsiteṣu
|