| Singular | Dual | Plural |
Nominativo |
विवादानुगतम्
vivādānugatam
|
विवादानुगते
vivādānugate
|
विवादानुगतानि
vivādānugatāni
|
Vocativo |
विवादानुगत
vivādānugata
|
विवादानुगते
vivādānugate
|
विवादानुगतानि
vivādānugatāni
|
Acusativo |
विवादानुगतम्
vivādānugatam
|
विवादानुगते
vivādānugate
|
विवादानुगतानि
vivādānugatāni
|
Instrumental |
विवादानुगतेन
vivādānugatena
|
विवादानुगताभ्याम्
vivādānugatābhyām
|
विवादानुगतैः
vivādānugataiḥ
|
Dativo |
विवादानुगताय
vivādānugatāya
|
विवादानुगताभ्याम्
vivādānugatābhyām
|
विवादानुगतेभ्यः
vivādānugatebhyaḥ
|
Ablativo |
विवादानुगतात्
vivādānugatāt
|
विवादानुगताभ्याम्
vivādānugatābhyām
|
विवादानुगतेभ्यः
vivādānugatebhyaḥ
|
Genitivo |
विवादानुगतस्य
vivādānugatasya
|
विवादानुगतयोः
vivādānugatayoḥ
|
विवादानुगतानाम्
vivādānugatānām
|
Locativo |
विवादानुगते
vivādānugate
|
विवादानुगतयोः
vivādānugatayoḥ
|
विवादानुगतेषु
vivādānugateṣu
|