| Singular | Dual | Plural |
Nominativo |
विस्फारकः
visphārakaḥ
|
विस्फारकौ
visphārakau
|
विस्फारकाः
visphārakāḥ
|
Vocativo |
विस्फारक
visphāraka
|
विस्फारकौ
visphārakau
|
विस्फारकाः
visphārakāḥ
|
Acusativo |
विस्फारकम्
visphārakam
|
विस्फारकौ
visphārakau
|
विस्फारकान्
visphārakān
|
Instrumental |
विस्फारकेण
visphārakeṇa
|
विस्फारकाभ्याम्
visphārakābhyām
|
विस्फारकैः
visphārakaiḥ
|
Dativo |
विस्फारकाय
visphārakāya
|
विस्फारकाभ्याम्
visphārakābhyām
|
विस्फारकेभ्यः
visphārakebhyaḥ
|
Ablativo |
विस्फारकात्
visphārakāt
|
विस्फारकाभ्याम्
visphārakābhyām
|
विस्फारकेभ्यः
visphārakebhyaḥ
|
Genitivo |
विस्फारकस्य
visphārakasya
|
विस्फारकयोः
visphārakayoḥ
|
विस्फारकाणाम्
visphārakāṇām
|
Locativo |
विस्फारके
visphārake
|
विस्फारकयोः
visphārakayoḥ
|
विस्फारकेषु
visphārakeṣu
|