| Singular | Dual | Plural |
Nominativo |
विस्फुटा
visphuṭā
|
विस्फुटे
visphuṭe
|
विस्फुटाः
visphuṭāḥ
|
Vocativo |
विस्फुटे
visphuṭe
|
विस्फुटे
visphuṭe
|
विस्फुटाः
visphuṭāḥ
|
Acusativo |
विस्फुटाम्
visphuṭām
|
विस्फुटे
visphuṭe
|
विस्फुटाः
visphuṭāḥ
|
Instrumental |
विस्फुटया
visphuṭayā
|
विस्फुटाभ्याम्
visphuṭābhyām
|
विस्फुटाभिः
visphuṭābhiḥ
|
Dativo |
विस्फुटायै
visphuṭāyai
|
विस्फुटाभ्याम्
visphuṭābhyām
|
विस्फुटाभ्यः
visphuṭābhyaḥ
|
Ablativo |
विस्फुटायाः
visphuṭāyāḥ
|
विस्फुटाभ्याम्
visphuṭābhyām
|
विस्फुटाभ्यः
visphuṭābhyaḥ
|
Genitivo |
विस्फुटायाः
visphuṭāyāḥ
|
विस्फुटयोः
visphuṭayoḥ
|
विस्फुटानाम्
visphuṭānām
|
Locativo |
विस्फुटायाम्
visphuṭāyām
|
विस्फुटयोः
visphuṭayoḥ
|
विस्फुटासु
visphuṭāsu
|