| Singular | Dual | Plural |
Nominativo |
विस्फूर्जितम्
visphūrjitam
|
विस्फूर्जिते
visphūrjite
|
विस्फूर्जितानि
visphūrjitāni
|
Vocativo |
विस्फूर्जित
visphūrjita
|
विस्फूर्जिते
visphūrjite
|
विस्फूर्जितानि
visphūrjitāni
|
Acusativo |
विस्फूर्जितम्
visphūrjitam
|
विस्फूर्जिते
visphūrjite
|
विस्फूर्जितानि
visphūrjitāni
|
Instrumental |
विस्फूर्जितेन
visphūrjitena
|
विस्फूर्जिताभ्याम्
visphūrjitābhyām
|
विस्फूर्जितैः
visphūrjitaiḥ
|
Dativo |
विस्फूर्जिताय
visphūrjitāya
|
विस्फूर्जिताभ्याम्
visphūrjitābhyām
|
विस्फूर्जितेभ्यः
visphūrjitebhyaḥ
|
Ablativo |
विस्फूर्जितात्
visphūrjitāt
|
विस्फूर्जिताभ्याम्
visphūrjitābhyām
|
विस्फूर्जितेभ्यः
visphūrjitebhyaḥ
|
Genitivo |
विस्फूर्जितस्य
visphūrjitasya
|
विस्फूर्जितयोः
visphūrjitayoḥ
|
विस्फूर्जितानाम्
visphūrjitānām
|
Locativo |
विस्फूर्जिते
visphūrjite
|
विस्फूर्जितयोः
visphūrjitayoḥ
|
विस्फूर्जितेषु
visphūrjiteṣu
|