| Singular | Dual | Plural |
Nominativo |
विस्मापनः
vismāpanaḥ
|
विस्मापनौ
vismāpanau
|
विस्मापनाः
vismāpanāḥ
|
Vocativo |
विस्मापन
vismāpana
|
विस्मापनौ
vismāpanau
|
विस्मापनाः
vismāpanāḥ
|
Acusativo |
विस्मापनम्
vismāpanam
|
विस्मापनौ
vismāpanau
|
विस्मापनान्
vismāpanān
|
Instrumental |
विस्मापनेन
vismāpanena
|
विस्मापनाभ्याम्
vismāpanābhyām
|
विस्मापनैः
vismāpanaiḥ
|
Dativo |
विस्मापनाय
vismāpanāya
|
विस्मापनाभ्याम्
vismāpanābhyām
|
विस्मापनेभ्यः
vismāpanebhyaḥ
|
Ablativo |
विस्मापनात्
vismāpanāt
|
विस्मापनाभ्याम्
vismāpanābhyām
|
विस्मापनेभ्यः
vismāpanebhyaḥ
|
Genitivo |
विस्मापनस्य
vismāpanasya
|
विस्मापनयोः
vismāpanayoḥ
|
विस्मापनानाम्
vismāpanānām
|
Locativo |
विस्मापने
vismāpane
|
विस्मापनयोः
vismāpanayoḥ
|
विस्मापनेषु
vismāpaneṣu
|