| Singular | Dual | Plural |
Nominativo |
विस्रगन्धा
visragandhā
|
विस्रगन्धे
visragandhe
|
विस्रगन्धाः
visragandhāḥ
|
Vocativo |
विस्रगन्धे
visragandhe
|
विस्रगन्धे
visragandhe
|
विस्रगन्धाः
visragandhāḥ
|
Acusativo |
विस्रगन्धाम्
visragandhām
|
विस्रगन्धे
visragandhe
|
विस्रगन्धाः
visragandhāḥ
|
Instrumental |
विस्रगन्धया
visragandhayā
|
विस्रगन्धाभ्याम्
visragandhābhyām
|
विस्रगन्धाभिः
visragandhābhiḥ
|
Dativo |
विस्रगन्धायै
visragandhāyai
|
विस्रगन्धाभ्याम्
visragandhābhyām
|
विस्रगन्धाभ्यः
visragandhābhyaḥ
|
Ablativo |
विस्रगन्धायाः
visragandhāyāḥ
|
विस्रगन्धाभ्याम्
visragandhābhyām
|
विस्रगन्धाभ्यः
visragandhābhyaḥ
|
Genitivo |
विस्रगन्धायाः
visragandhāyāḥ
|
विस्रगन्धयोः
visragandhayoḥ
|
विस्रगन्धानाम्
visragandhānām
|
Locativo |
विस्रगन्धायाम्
visragandhāyām
|
विस्रगन्धयोः
visragandhayoḥ
|
विस्रगन्धासु
visragandhāsu
|