| Singular | Dual | Plural |
Nominativo |
विस्रंसः
visraṁsaḥ
|
विस्रंसौ
visraṁsau
|
विस्रंसाः
visraṁsāḥ
|
Vocativo |
विस्रंस
visraṁsa
|
विस्रंसौ
visraṁsau
|
विस्रंसाः
visraṁsāḥ
|
Acusativo |
विस्रंसम्
visraṁsam
|
विस्रंसौ
visraṁsau
|
विस्रंसान्
visraṁsān
|
Instrumental |
विस्रंसेन
visraṁsena
|
विस्रंसाभ्याम्
visraṁsābhyām
|
विस्रंसैः
visraṁsaiḥ
|
Dativo |
विस्रंसाय
visraṁsāya
|
विस्रंसाभ्याम्
visraṁsābhyām
|
विस्रंसेभ्यः
visraṁsebhyaḥ
|
Ablativo |
विस्रंसात्
visraṁsāt
|
विस्रंसाभ्याम्
visraṁsābhyām
|
विस्रंसेभ्यः
visraṁsebhyaḥ
|
Genitivo |
विस्रंसस्य
visraṁsasya
|
विस्रंसयोः
visraṁsayoḥ
|
विस्रंसानाम्
visraṁsānām
|
Locativo |
विस्रंसे
visraṁse
|
विस्रंसयोः
visraṁsayoḥ
|
विस्रंसेषु
visraṁseṣu
|