| Singular | Dual | Plural |
Nominativo |
विस्रंसितकेशबन्धनः
visraṁsitakeśabandhanaḥ
|
विस्रंसितकेशबन्धनौ
visraṁsitakeśabandhanau
|
विस्रंसितकेशबन्धनाः
visraṁsitakeśabandhanāḥ
|
Vocativo |
विस्रंसितकेशबन्धन
visraṁsitakeśabandhana
|
विस्रंसितकेशबन्धनौ
visraṁsitakeśabandhanau
|
विस्रंसितकेशबन्धनाः
visraṁsitakeśabandhanāḥ
|
Acusativo |
विस्रंसितकेशबन्धनम्
visraṁsitakeśabandhanam
|
विस्रंसितकेशबन्धनौ
visraṁsitakeśabandhanau
|
विस्रंसितकेशबन्धनान्
visraṁsitakeśabandhanān
|
Instrumental |
विस्रंसितकेशबन्धनेन
visraṁsitakeśabandhanena
|
विस्रंसितकेशबन्धनाभ्याम्
visraṁsitakeśabandhanābhyām
|
विस्रंसितकेशबन्धनैः
visraṁsitakeśabandhanaiḥ
|
Dativo |
विस्रंसितकेशबन्धनाय
visraṁsitakeśabandhanāya
|
विस्रंसितकेशबन्धनाभ्याम्
visraṁsitakeśabandhanābhyām
|
विस्रंसितकेशबन्धनेभ्यः
visraṁsitakeśabandhanebhyaḥ
|
Ablativo |
विस्रंसितकेशबन्धनात्
visraṁsitakeśabandhanāt
|
विस्रंसितकेशबन्धनाभ्याम्
visraṁsitakeśabandhanābhyām
|
विस्रंसितकेशबन्धनेभ्यः
visraṁsitakeśabandhanebhyaḥ
|
Genitivo |
विस्रंसितकेशबन्धनस्य
visraṁsitakeśabandhanasya
|
विस्रंसितकेशबन्धनयोः
visraṁsitakeśabandhanayoḥ
|
विस्रंसितकेशबन्धनानाम्
visraṁsitakeśabandhanānām
|
Locativo |
विस्रंसितकेशबन्धने
visraṁsitakeśabandhane
|
विस्रंसितकेशबन्धनयोः
visraṁsitakeśabandhanayoḥ
|
विस्रंसितकेशबन्धनेषु
visraṁsitakeśabandhaneṣu
|