| Singular | Dual | Plural |
Nominativo |
विस्रस्तस्रग्विभूषणा
visrastasragvibhūṣaṇā
|
विस्रस्तस्रग्विभूषणे
visrastasragvibhūṣaṇe
|
विस्रस्तस्रग्विभूषणाः
visrastasragvibhūṣaṇāḥ
|
Vocativo |
विस्रस्तस्रग्विभूषणे
visrastasragvibhūṣaṇe
|
विस्रस्तस्रग्विभूषणे
visrastasragvibhūṣaṇe
|
विस्रस्तस्रग्विभूषणाः
visrastasragvibhūṣaṇāḥ
|
Acusativo |
विस्रस्तस्रग्विभूषणाम्
visrastasragvibhūṣaṇām
|
विस्रस्तस्रग्विभूषणे
visrastasragvibhūṣaṇe
|
विस्रस्तस्रग्विभूषणाः
visrastasragvibhūṣaṇāḥ
|
Instrumental |
विस्रस्तस्रग्विभूषणया
visrastasragvibhūṣaṇayā
|
विस्रस्तस्रग्विभूषणाभ्याम्
visrastasragvibhūṣaṇābhyām
|
विस्रस्तस्रग्विभूषणाभिः
visrastasragvibhūṣaṇābhiḥ
|
Dativo |
विस्रस्तस्रग्विभूषणायै
visrastasragvibhūṣaṇāyai
|
विस्रस्तस्रग्विभूषणाभ्याम्
visrastasragvibhūṣaṇābhyām
|
विस्रस्तस्रग्विभूषणाभ्यः
visrastasragvibhūṣaṇābhyaḥ
|
Ablativo |
विस्रस्तस्रग्विभूषणायाः
visrastasragvibhūṣaṇāyāḥ
|
विस्रस्तस्रग्विभूषणाभ्याम्
visrastasragvibhūṣaṇābhyām
|
विस्रस्तस्रग्विभूषणाभ्यः
visrastasragvibhūṣaṇābhyaḥ
|
Genitivo |
विस्रस्तस्रग्विभूषणायाः
visrastasragvibhūṣaṇāyāḥ
|
विस्रस्तस्रग्विभूषणयोः
visrastasragvibhūṣaṇayoḥ
|
विस्रस्तस्रग्विभूषणानाम्
visrastasragvibhūṣaṇānām
|
Locativo |
विस्रस्तस्रग्विभूषणायाम्
visrastasragvibhūṣaṇāyām
|
विस्रस्तस्रग्विभूषणयोः
visrastasragvibhūṣaṇayoḥ
|
विस्रस्तस्रग्विभूषणासु
visrastasragvibhūṣaṇāsu
|