Ferramentas de sânscrito

Declinação do sânscrito


Declinação de विस्रस्तस्रग्विभूषणा visrastasragvibhūṣaṇā, f.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo विस्रस्तस्रग्विभूषणा visrastasragvibhūṣaṇā
विस्रस्तस्रग्विभूषणे visrastasragvibhūṣaṇe
विस्रस्तस्रग्विभूषणाः visrastasragvibhūṣaṇāḥ
Vocativo विस्रस्तस्रग्विभूषणे visrastasragvibhūṣaṇe
विस्रस्तस्रग्विभूषणे visrastasragvibhūṣaṇe
विस्रस्तस्रग्विभूषणाः visrastasragvibhūṣaṇāḥ
Acusativo विस्रस्तस्रग्विभूषणाम् visrastasragvibhūṣaṇām
विस्रस्तस्रग्विभूषणे visrastasragvibhūṣaṇe
विस्रस्तस्रग्विभूषणाः visrastasragvibhūṣaṇāḥ
Instrumental विस्रस्तस्रग्विभूषणया visrastasragvibhūṣaṇayā
विस्रस्तस्रग्विभूषणाभ्याम् visrastasragvibhūṣaṇābhyām
विस्रस्तस्रग्विभूषणाभिः visrastasragvibhūṣaṇābhiḥ
Dativo विस्रस्तस्रग्विभूषणायै visrastasragvibhūṣaṇāyai
विस्रस्तस्रग्विभूषणाभ्याम् visrastasragvibhūṣaṇābhyām
विस्रस्तस्रग्विभूषणाभ्यः visrastasragvibhūṣaṇābhyaḥ
Ablativo विस्रस्तस्रग्विभूषणायाः visrastasragvibhūṣaṇāyāḥ
विस्रस्तस्रग्विभूषणाभ्याम् visrastasragvibhūṣaṇābhyām
विस्रस्तस्रग्विभूषणाभ्यः visrastasragvibhūṣaṇābhyaḥ
Genitivo विस्रस्तस्रग्विभूषणायाः visrastasragvibhūṣaṇāyāḥ
विस्रस्तस्रग्विभूषणयोः visrastasragvibhūṣaṇayoḥ
विस्रस्तस्रग्विभूषणानाम् visrastasragvibhūṣaṇānām
Locativo विस्रस्तस्रग्विभूषणायाम् visrastasragvibhūṣaṇāyām
विस्रस्तस्रग्विभूषणयोः visrastasragvibhūṣaṇayoḥ
विस्रस्तस्रग्विभूषणासु visrastasragvibhūṣaṇāsu