| Singular | Dual | Plural |
Nominativo |
विस्रवन्मिश्रम्
visravanmiśram
|
विस्रवन्मिश्रे
visravanmiśre
|
विस्रवन्मिश्राणि
visravanmiśrāṇi
|
Vocativo |
विस्रवन्मिश्र
visravanmiśra
|
विस्रवन्मिश्रे
visravanmiśre
|
विस्रवन्मिश्राणि
visravanmiśrāṇi
|
Acusativo |
विस्रवन्मिश्रम्
visravanmiśram
|
विस्रवन्मिश्रे
visravanmiśre
|
विस्रवन्मिश्राणि
visravanmiśrāṇi
|
Instrumental |
विस्रवन्मिश्रेण
visravanmiśreṇa
|
विस्रवन्मिश्राभ्याम्
visravanmiśrābhyām
|
विस्रवन्मिश्रैः
visravanmiśraiḥ
|
Dativo |
विस्रवन्मिश्राय
visravanmiśrāya
|
विस्रवन्मिश्राभ्याम्
visravanmiśrābhyām
|
विस्रवन्मिश्रेभ्यः
visravanmiśrebhyaḥ
|
Ablativo |
विस्रवन्मिश्रात्
visravanmiśrāt
|
विस्रवन्मिश्राभ्याम्
visravanmiśrābhyām
|
विस्रवन्मिश्रेभ्यः
visravanmiśrebhyaḥ
|
Genitivo |
विस्रवन्मिश्रस्य
visravanmiśrasya
|
विस्रवन्मिश्रयोः
visravanmiśrayoḥ
|
विस्रवन्मिश्राणाम्
visravanmiśrāṇām
|
Locativo |
विस्रवन्मिश्रे
visravanmiśre
|
विस्रवन्मिश्रयोः
visravanmiśrayoḥ
|
विस्रवन्मिश्रेषु
visravanmiśreṣu
|