| Singular | Dual | Plural |
Nominativo |
विस्राव्यः
visrāvyaḥ
|
विस्राव्यौ
visrāvyau
|
विस्राव्याः
visrāvyāḥ
|
Vocativo |
विस्राव्य
visrāvya
|
विस्राव्यौ
visrāvyau
|
विस्राव्याः
visrāvyāḥ
|
Acusativo |
विस्राव्यम्
visrāvyam
|
विस्राव्यौ
visrāvyau
|
विस्राव्यान्
visrāvyān
|
Instrumental |
विस्राव्येण
visrāvyeṇa
|
विस्राव्याभ्याम्
visrāvyābhyām
|
विस्राव्यैः
visrāvyaiḥ
|
Dativo |
विस्राव्याय
visrāvyāya
|
विस्राव्याभ्याम्
visrāvyābhyām
|
विस्राव्येभ्यः
visrāvyebhyaḥ
|
Ablativo |
विस्राव्यात्
visrāvyāt
|
विस्राव्याभ्याम्
visrāvyābhyām
|
विस्राव्येभ्यः
visrāvyebhyaḥ
|
Genitivo |
विस्राव्यस्य
visrāvyasya
|
विस्राव्ययोः
visrāvyayoḥ
|
विस्राव्याणाम्
visrāvyāṇām
|
Locativo |
विस्राव्ये
visrāvye
|
विस्राव्ययोः
visrāvyayoḥ
|
विस्राव्येषु
visrāvyeṣu
|