Ferramentas de sânscrito

Declinação do sânscrito


Declinação de वृषलयाजक vṛṣalayājaka, n.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo वृषलयाजकम् vṛṣalayājakam
वृषलयाजके vṛṣalayājake
वृषलयाजकानि vṛṣalayājakāni
Vocativo वृषलयाजक vṛṣalayājaka
वृषलयाजके vṛṣalayājake
वृषलयाजकानि vṛṣalayājakāni
Acusativo वृषलयाजकम् vṛṣalayājakam
वृषलयाजके vṛṣalayājake
वृषलयाजकानि vṛṣalayājakāni
Instrumental वृषलयाजकेन vṛṣalayājakena
वृषलयाजकाभ्याम् vṛṣalayājakābhyām
वृषलयाजकैः vṛṣalayājakaiḥ
Dativo वृषलयाजकाय vṛṣalayājakāya
वृषलयाजकाभ्याम् vṛṣalayājakābhyām
वृषलयाजकेभ्यः vṛṣalayājakebhyaḥ
Ablativo वृषलयाजकात् vṛṣalayājakāt
वृषलयाजकाभ्याम् vṛṣalayājakābhyām
वृषलयाजकेभ्यः vṛṣalayājakebhyaḥ
Genitivo वृषलयाजकस्य vṛṣalayājakasya
वृषलयाजकयोः vṛṣalayājakayoḥ
वृषलयाजकानाम् vṛṣalayājakānām
Locativo वृषलयाजके vṛṣalayājake
वृषलयाजकयोः vṛṣalayājakayoḥ
वृषलयाजकेषु vṛṣalayājakeṣu