Ferramentas de sânscrito

Declinação do sânscrito


Declinação de वृष्टिद्यावन् vṛṣṭidyāvan, f.

Referência(s) (em inglês): Müller p. 86, §191 - .
SingularDualPlural
Nominativo वृष्टिद्यावा vṛṣṭidyāvā
वृष्टिद्यावानौ vṛṣṭidyāvānau
वृष्टिद्यावानः vṛṣṭidyāvānaḥ
Vocativo वृष्टिद्यावन् vṛṣṭidyāvan
वृष्टिद्यावानौ vṛṣṭidyāvānau
वृष्टिद्यावानः vṛṣṭidyāvānaḥ
Acusativo वृष्टिद्यावानम् vṛṣṭidyāvānam
वृष्टिद्यावानौ vṛṣṭidyāvānau
वृष्टिद्याव्नः vṛṣṭidyāvnaḥ
Instrumental वृष्टिद्याव्ना vṛṣṭidyāvnā
वृष्टिद्यावभ्याम् vṛṣṭidyāvabhyām
वृष्टिद्यावभिः vṛṣṭidyāvabhiḥ
Dativo वृष्टिद्याव्ने vṛṣṭidyāvne
वृष्टिद्यावभ्याम् vṛṣṭidyāvabhyām
वृष्टिद्यावभ्यः vṛṣṭidyāvabhyaḥ
Ablativo वृष्टिद्याव्नः vṛṣṭidyāvnaḥ
वृष्टिद्यावभ्याम् vṛṣṭidyāvabhyām
वृष्टिद्यावभ्यः vṛṣṭidyāvabhyaḥ
Genitivo वृष्टिद्याव्नः vṛṣṭidyāvnaḥ
वृष्टिद्याव्नोः vṛṣṭidyāvnoḥ
वृष्टिद्याव्नाम् vṛṣṭidyāvnām
Locativo वृष्टिद्याव्नि vṛṣṭidyāvni
वृष्टिद्यावनि vṛṣṭidyāvani
वृष्टिद्याव्नोः vṛṣṭidyāvnoḥ
वृष्टिद्यावसु vṛṣṭidyāvasu