Ferramentas de sânscrito

Declinação do sânscrito


Declinação de वेगवाहिन् vegavāhin, n.

Referência(s) (em inglês): Müller p. 91, §203 - .
SingularDualPlural
Nominativo वेगवाहि vegavāhi
वेगवाहिनी vegavāhinī
वेगवाहीनि vegavāhīni
Vocativo वेगवाहि vegavāhi
वेगवाहिन् vegavāhin
वेगवाहिनी vegavāhinī
वेगवाहीनि vegavāhīni
Acusativo वेगवाहि vegavāhi
वेगवाहिनी vegavāhinī
वेगवाहीनि vegavāhīni
Instrumental वेगवाहिना vegavāhinā
वेगवाहिभ्याम् vegavāhibhyām
वेगवाहिभिः vegavāhibhiḥ
Dativo वेगवाहिने vegavāhine
वेगवाहिभ्याम् vegavāhibhyām
वेगवाहिभ्यः vegavāhibhyaḥ
Ablativo वेगवाहिनः vegavāhinaḥ
वेगवाहिभ्याम् vegavāhibhyām
वेगवाहिभ्यः vegavāhibhyaḥ
Genitivo वेगवाहिनः vegavāhinaḥ
वेगवाहिनोः vegavāhinoḥ
वेगवाहिनाम् vegavāhinām
Locativo वेगवाहिनि vegavāhini
वेगवाहिनोः vegavāhinoḥ
वेगवाहिषु vegavāhiṣu