Singular | Dual | Plural | |
Nominativo |
वेगवाहि
vegavāhi |
वेगवाहिनी
vegavāhinī |
वेगवाहीनि
vegavāhīni |
Vocativo |
वेगवाहि
vegavāhi वेगवाहिन् vegavāhin |
वेगवाहिनी
vegavāhinī |
वेगवाहीनि
vegavāhīni |
Acusativo |
वेगवाहि
vegavāhi |
वेगवाहिनी
vegavāhinī |
वेगवाहीनि
vegavāhīni |
Instrumental |
वेगवाहिना
vegavāhinā |
वेगवाहिभ्याम्
vegavāhibhyām |
वेगवाहिभिः
vegavāhibhiḥ |
Dativo |
वेगवाहिने
vegavāhine |
वेगवाहिभ्याम्
vegavāhibhyām |
वेगवाहिभ्यः
vegavāhibhyaḥ |
Ablativo |
वेगवाहिनः
vegavāhinaḥ |
वेगवाहिभ्याम्
vegavāhibhyām |
वेगवाहिभ्यः
vegavāhibhyaḥ |
Genitivo |
वेगवाहिनः
vegavāhinaḥ |
वेगवाहिनोः
vegavāhinoḥ |
वेगवाहिनाम्
vegavāhinām |
Locativo |
वेगवाहिनि
vegavāhini |
वेगवाहिनोः
vegavāhinoḥ |
वेगवाहिषु
vegavāhiṣu |