| Singular | Dual | Plural |
Nominativo |
अलकप्रभाः
alakaprabhāḥ
|
अलकप्रभौ
alakaprabhau
|
अलकप्रभाः
alakaprabhāḥ
|
Vocativo |
अलकप्रभाः
alakaprabhāḥ
|
अलकप्रभौ
alakaprabhau
|
अलकप्रभाः
alakaprabhāḥ
|
Acusativo |
अलकप्रभाम्
alakaprabhām
|
अलकप्रभौ
alakaprabhau
|
अलकप्रभः
alakaprabhaḥ
|
Instrumental |
अलकप्रभा
alakaprabhā
|
अलकप्रभाभ्याम्
alakaprabhābhyām
|
अलकप्रभाभिः
alakaprabhābhiḥ
|
Dativo |
अलकप्रभे
alakaprabhe
|
अलकप्रभाभ्याम्
alakaprabhābhyām
|
अलकप्रभाभ्यः
alakaprabhābhyaḥ
|
Ablativo |
अलकप्रभः
alakaprabhaḥ
|
अलकप्रभाभ्याम्
alakaprabhābhyām
|
अलकप्रभाभ्यः
alakaprabhābhyaḥ
|
Genitivo |
अलकप्रभः
alakaprabhaḥ
|
अलकप्रभोः
alakaprabhoḥ
|
अलकप्रभाम्
alakaprabhām
|
Locativo |
अलकप्रभि
alakaprabhi
|
अलकप्रभोः
alakaprabhoḥ
|
अलकप्रभासु
alakaprabhāsu
|