| Singular | Dual | Plural |
Nominativo |
अलङ्घनीयम्
alaṅghanīyam
|
अलङ्घनीये
alaṅghanīye
|
अलङ्घनीयानि
alaṅghanīyāni
|
Vocativo |
अलङ्घनीय
alaṅghanīya
|
अलङ्घनीये
alaṅghanīye
|
अलङ्घनीयानि
alaṅghanīyāni
|
Acusativo |
अलङ्घनीयम्
alaṅghanīyam
|
अलङ्घनीये
alaṅghanīye
|
अलङ्घनीयानि
alaṅghanīyāni
|
Instrumental |
अलङ्घनीयेन
alaṅghanīyena
|
अलङ्घनीयाभ्याम्
alaṅghanīyābhyām
|
अलङ्घनीयैः
alaṅghanīyaiḥ
|
Dativo |
अलङ्घनीयाय
alaṅghanīyāya
|
अलङ्घनीयाभ्याम्
alaṅghanīyābhyām
|
अलङ्घनीयेभ्यः
alaṅghanīyebhyaḥ
|
Ablativo |
अलङ्घनीयात्
alaṅghanīyāt
|
अलङ्घनीयाभ्याम्
alaṅghanīyābhyām
|
अलङ्घनीयेभ्यः
alaṅghanīyebhyaḥ
|
Genitivo |
अलङ्घनीयस्य
alaṅghanīyasya
|
अलङ्घनीययोः
alaṅghanīyayoḥ
|
अलङ्घनीयानाम्
alaṅghanīyānām
|
Locativo |
अलङ्घनीये
alaṅghanīye
|
अलङ्घनीययोः
alaṅghanīyayoḥ
|
अलङ्घनीयेषु
alaṅghanīyeṣu
|