| Singular | Dual | Plural |
Nominativo |
अलब्धनाथम्
alabdhanātham
|
अलब्धनाथे
alabdhanāthe
|
अलब्धनाथानि
alabdhanāthāni
|
Vocativo |
अलब्धनाथ
alabdhanātha
|
अलब्धनाथे
alabdhanāthe
|
अलब्धनाथानि
alabdhanāthāni
|
Acusativo |
अलब्धनाथम्
alabdhanātham
|
अलब्धनाथे
alabdhanāthe
|
अलब्धनाथानि
alabdhanāthāni
|
Instrumental |
अलब्धनाथेन
alabdhanāthena
|
अलब्धनाथाभ्याम्
alabdhanāthābhyām
|
अलब्धनाथैः
alabdhanāthaiḥ
|
Dativo |
अलब्धनाथाय
alabdhanāthāya
|
अलब्धनाथाभ्याम्
alabdhanāthābhyām
|
अलब्धनाथेभ्यः
alabdhanāthebhyaḥ
|
Ablativo |
अलब्धनाथात्
alabdhanāthāt
|
अलब्धनाथाभ्याम्
alabdhanāthābhyām
|
अलब्धनाथेभ्यः
alabdhanāthebhyaḥ
|
Genitivo |
अलब्धनाथस्य
alabdhanāthasya
|
अलब्धनाथयोः
alabdhanāthayoḥ
|
अलब्धनाथानाम्
alabdhanāthānām
|
Locativo |
अलब्धनाथे
alabdhanāthe
|
अलब्धनाथयोः
alabdhanāthayoḥ
|
अलब्धनाथेषु
alabdhanātheṣu
|