| Singular | Dual | Plural |
Nominativo |
अलंपुरुषीणः
alaṁpuruṣīṇaḥ
|
अलंपुरुषीणौ
alaṁpuruṣīṇau
|
अलंपुरुषीणाः
alaṁpuruṣīṇāḥ
|
Vocativo |
अलंपुरुषीण
alaṁpuruṣīṇa
|
अलंपुरुषीणौ
alaṁpuruṣīṇau
|
अलंपुरुषीणाः
alaṁpuruṣīṇāḥ
|
Acusativo |
अलंपुरुषीणम्
alaṁpuruṣīṇam
|
अलंपुरुषीणौ
alaṁpuruṣīṇau
|
अलंपुरुषीणान्
alaṁpuruṣīṇān
|
Instrumental |
अलंपुरुषीणेन
alaṁpuruṣīṇena
|
अलंपुरुषीणाभ्याम्
alaṁpuruṣīṇābhyām
|
अलंपुरुषीणैः
alaṁpuruṣīṇaiḥ
|
Dativo |
अलंपुरुषीणाय
alaṁpuruṣīṇāya
|
अलंपुरुषीणाभ्याम्
alaṁpuruṣīṇābhyām
|
अलंपुरुषीणेभ्यः
alaṁpuruṣīṇebhyaḥ
|
Ablativo |
अलंपुरुषीणात्
alaṁpuruṣīṇāt
|
अलंपुरुषीणाभ्याम्
alaṁpuruṣīṇābhyām
|
अलंपुरुषीणेभ्यः
alaṁpuruṣīṇebhyaḥ
|
Genitivo |
अलंपुरुषीणस्य
alaṁpuruṣīṇasya
|
अलंपुरुषीणयोः
alaṁpuruṣīṇayoḥ
|
अलंपुरुषीणानाम्
alaṁpuruṣīṇānām
|
Locativo |
अलंपुरुषीणे
alaṁpuruṣīṇe
|
अलंपुरुषीणयोः
alaṁpuruṣīṇayoḥ
|
अलंपुरुषीणेषु
alaṁpuruṣīṇeṣu
|