| Singular | Dual | Plural |
Nominativo |
अलिकुलसंकुला
alikulasaṁkulā
|
अलिकुलसंकुले
alikulasaṁkule
|
अलिकुलसंकुलाः
alikulasaṁkulāḥ
|
Vocativo |
अलिकुलसंकुले
alikulasaṁkule
|
अलिकुलसंकुले
alikulasaṁkule
|
अलिकुलसंकुलाः
alikulasaṁkulāḥ
|
Acusativo |
अलिकुलसंकुलाम्
alikulasaṁkulām
|
अलिकुलसंकुले
alikulasaṁkule
|
अलिकुलसंकुलाः
alikulasaṁkulāḥ
|
Instrumental |
अलिकुलसंकुलया
alikulasaṁkulayā
|
अलिकुलसंकुलाभ्याम्
alikulasaṁkulābhyām
|
अलिकुलसंकुलाभिः
alikulasaṁkulābhiḥ
|
Dativo |
अलिकुलसंकुलायै
alikulasaṁkulāyai
|
अलिकुलसंकुलाभ्याम्
alikulasaṁkulābhyām
|
अलिकुलसंकुलाभ्यः
alikulasaṁkulābhyaḥ
|
Ablativo |
अलिकुलसंकुलायाः
alikulasaṁkulāyāḥ
|
अलिकुलसंकुलाभ्याम्
alikulasaṁkulābhyām
|
अलिकुलसंकुलाभ्यः
alikulasaṁkulābhyaḥ
|
Genitivo |
अलिकुलसंकुलायाः
alikulasaṁkulāyāḥ
|
अलिकुलसंकुलयोः
alikulasaṁkulayoḥ
|
अलिकुलसंकुलानाम्
alikulasaṁkulānām
|
Locativo |
अलिकुलसंकुलायाम्
alikulasaṁkulāyām
|
अलिकुलसंकुलयोः
alikulasaṁkulayoḥ
|
अलिकुलसंकुलासु
alikulasaṁkulāsu
|