| Singular | Dual | Plural |
Nominativo |
अलिविरुतम्
alivirutam
|
अलिविरुते
alivirute
|
अलिविरुतानि
alivirutāni
|
Vocativo |
अलिविरुत
aliviruta
|
अलिविरुते
alivirute
|
अलिविरुतानि
alivirutāni
|
Acusativo |
अलिविरुतम्
alivirutam
|
अलिविरुते
alivirute
|
अलिविरुतानि
alivirutāni
|
Instrumental |
अलिविरुतेन
alivirutena
|
अलिविरुताभ्याम्
alivirutābhyām
|
अलिविरुतैः
alivirutaiḥ
|
Dativo |
अलिविरुताय
alivirutāya
|
अलिविरुताभ्याम्
alivirutābhyām
|
अलिविरुतेभ्यः
alivirutebhyaḥ
|
Ablativo |
अलिविरुतात्
alivirutāt
|
अलिविरुताभ्याम्
alivirutābhyām
|
अलिविरुतेभ्यः
alivirutebhyaḥ
|
Genitivo |
अलिविरुतस्य
alivirutasya
|
अलिविरुतयोः
alivirutayoḥ
|
अलिविरुतानाम्
alivirutānām
|
Locativo |
अलिविरुते
alivirute
|
अलिविरुतयोः
alivirutayoḥ
|
अलिविरुतेषु
aliviruteṣu
|