| Singular | Dual | Plural |
Nominativo |
अलुभ्यती
alubhyatī
|
अलुभ्यत्यौ
alubhyatyau
|
अलुभ्यत्यः
alubhyatyaḥ
|
Vocativo |
अलुभ्यति
alubhyati
|
अलुभ्यत्यौ
alubhyatyau
|
अलुभ्यत्यः
alubhyatyaḥ
|
Acusativo |
अलुभ्यतीम्
alubhyatīm
|
अलुभ्यत्यौ
alubhyatyau
|
अलुभ्यतीः
alubhyatīḥ
|
Instrumental |
अलुभ्यत्या
alubhyatyā
|
अलुभ्यतीभ्याम्
alubhyatībhyām
|
अलुभ्यतीभिः
alubhyatībhiḥ
|
Dativo |
अलुभ्यत्यै
alubhyatyai
|
अलुभ्यतीभ्याम्
alubhyatībhyām
|
अलुभ्यतीभ्यः
alubhyatībhyaḥ
|
Ablativo |
अलुभ्यत्याः
alubhyatyāḥ
|
अलुभ्यतीभ्याम्
alubhyatībhyām
|
अलुभ्यतीभ्यः
alubhyatībhyaḥ
|
Genitivo |
अलुभ्यत्याः
alubhyatyāḥ
|
अलुभ्यत्योः
alubhyatyoḥ
|
अलुभ्यतीनाम्
alubhyatīnām
|
Locativo |
अलुभ्यत्याम्
alubhyatyām
|
अलुभ्यत्योः
alubhyatyoḥ
|
अलुभ्यतीषु
alubhyatīṣu
|