Singular | Dual | Plural | |
Nominativo |
अल्पज्ञा
alpajñā |
अल्पज्ञे
alpajñe |
अल्पज्ञाः
alpajñāḥ |
Vocativo |
अल्पज्ञे
alpajñe |
अल्पज्ञे
alpajñe |
अल्पज्ञाः
alpajñāḥ |
Acusativo |
अल्पज्ञाम्
alpajñām |
अल्पज्ञे
alpajñe |
अल्पज्ञाः
alpajñāḥ |
Instrumental |
अल्पज्ञया
alpajñayā |
अल्पज्ञाभ्याम्
alpajñābhyām |
अल्पज्ञाभिः
alpajñābhiḥ |
Dativo |
अल्पज्ञायै
alpajñāyai |
अल्पज्ञाभ्याम्
alpajñābhyām |
अल्पज्ञाभ्यः
alpajñābhyaḥ |
Ablativo |
अल्पज्ञायाः
alpajñāyāḥ |
अल्पज्ञाभ्याम्
alpajñābhyām |
अल्पज्ञाभ्यः
alpajñābhyaḥ |
Genitivo |
अल्पज्ञायाः
alpajñāyāḥ |
अल्पज्ञयोः
alpajñayoḥ |
अल्पज्ञानाम्
alpajñānām |
Locativo |
अल्पज्ञायाम्
alpajñāyām |
अल्पज्ञयोः
alpajñayoḥ |
अल्पज्ञासु
alpajñāsu |