| Singular | Dual | Plural |
Nominativo |
अल्पधना
alpadhanā
|
अल्पधने
alpadhane
|
अल्पधनाः
alpadhanāḥ
|
Vocativo |
अल्पधने
alpadhane
|
अल्पधने
alpadhane
|
अल्पधनाः
alpadhanāḥ
|
Acusativo |
अल्पधनाम्
alpadhanām
|
अल्पधने
alpadhane
|
अल्पधनाः
alpadhanāḥ
|
Instrumental |
अल्पधनया
alpadhanayā
|
अल्पधनाभ्याम्
alpadhanābhyām
|
अल्पधनाभिः
alpadhanābhiḥ
|
Dativo |
अल्पधनायै
alpadhanāyai
|
अल्पधनाभ्याम्
alpadhanābhyām
|
अल्पधनाभ्यः
alpadhanābhyaḥ
|
Ablativo |
अल्पधनायाः
alpadhanāyāḥ
|
अल्पधनाभ्याम्
alpadhanābhyām
|
अल्पधनाभ्यः
alpadhanābhyaḥ
|
Genitivo |
अल्पधनायाः
alpadhanāyāḥ
|
अल्पधनयोः
alpadhanayoḥ
|
अल्पधनानाम्
alpadhanānām
|
Locativo |
अल्पधनायाम्
alpadhanāyām
|
अल्पधनयोः
alpadhanayoḥ
|
अल्पधनासु
alpadhanāsu
|