Singular | Dual | Plural | |
Nominativo |
अल्पधीः
alpadhīḥ |
अल्पध्यौ
alpadhyau |
अल्पध्यः
alpadhyaḥ |
Vocativo |
अल्पधीः
alpadhīḥ |
अल्पध्यौ
alpadhyau |
अल्पध्यः
alpadhyaḥ |
Acusativo |
अल्पध्यम्
alpadhyam |
अल्पध्यौ
alpadhyau |
अल्पध्यः
alpadhyaḥ |
Instrumental |
अल्पध्या
alpadhyā |
अल्पधीभ्याम्
alpadhībhyām |
अल्पधीभिः
alpadhībhiḥ |
Dativo |
अल्पध्ये
alpadhye |
अल्पधीभ्याम्
alpadhībhyām |
अल्पधीभ्यः
alpadhībhyaḥ |
Ablativo |
अल्पध्यः
alpadhyaḥ |
अल्पधीभ्याम्
alpadhībhyām |
अल्पधीभ्यः
alpadhībhyaḥ |
Genitivo |
अल्पध्यः
alpadhyaḥ |
अल्पध्योः
alpadhyoḥ |
अल्पध्याम्
alpadhyām |
Locativo |
अल्पध्यि
alpadhyi |
अल्पध्योः
alpadhyoḥ |
अल्पधीषु
alpadhīṣu |