| Singular | Dual | Plural |
Nominativo |
अल्पमध्यमम्
alpamadhyamam
|
अल्पमध्यमे
alpamadhyame
|
अल्पमध्यमानि
alpamadhyamāni
|
Vocativo |
अल्पमध्यम
alpamadhyama
|
अल्पमध्यमे
alpamadhyame
|
अल्पमध्यमानि
alpamadhyamāni
|
Acusativo |
अल्पमध्यमम्
alpamadhyamam
|
अल्पमध्यमे
alpamadhyame
|
अल्पमध्यमानि
alpamadhyamāni
|
Instrumental |
अल्पमध्यमेन
alpamadhyamena
|
अल्पमध्यमाभ्याम्
alpamadhyamābhyām
|
अल्पमध्यमैः
alpamadhyamaiḥ
|
Dativo |
अल्पमध्यमाय
alpamadhyamāya
|
अल्पमध्यमाभ्याम्
alpamadhyamābhyām
|
अल्पमध्यमेभ्यः
alpamadhyamebhyaḥ
|
Ablativo |
अल्पमध्यमात्
alpamadhyamāt
|
अल्पमध्यमाभ्याम्
alpamadhyamābhyām
|
अल्पमध्यमेभ्यः
alpamadhyamebhyaḥ
|
Genitivo |
अल्पमध्यमस्य
alpamadhyamasya
|
अल्पमध्यमयोः
alpamadhyamayoḥ
|
अल्पमध्यमानाम्
alpamadhyamānām
|
Locativo |
अल्पमध्यमे
alpamadhyame
|
अल्पमध्यमयोः
alpamadhyamayoḥ
|
अल्पमध्यमेषु
alpamadhyameṣu
|