| Singular | Dual | Plural |
Nominativo |
अल्पाञ्जिः
alpāñjiḥ
|
अल्पाञ्जी
alpāñjī
|
अल्पाञ्जयः
alpāñjayaḥ
|
Vocativo |
अल्पाञ्जे
alpāñje
|
अल्पाञ्जी
alpāñjī
|
अल्पाञ्जयः
alpāñjayaḥ
|
Acusativo |
अल्पाञ्जिम्
alpāñjim
|
अल्पाञ्जी
alpāñjī
|
अल्पाञ्जीन्
alpāñjīn
|
Instrumental |
अल्पाञ्जिना
alpāñjinā
|
अल्पाञ्जिभ्याम्
alpāñjibhyām
|
अल्पाञ्जिभिः
alpāñjibhiḥ
|
Dativo |
अल्पाञ्जये
alpāñjaye
|
अल्पाञ्जिभ्याम्
alpāñjibhyām
|
अल्पाञ्जिभ्यः
alpāñjibhyaḥ
|
Ablativo |
अल्पाञ्जेः
alpāñjeḥ
|
अल्पाञ्जिभ्याम्
alpāñjibhyām
|
अल्पाञ्जिभ्यः
alpāñjibhyaḥ
|
Genitivo |
अल्पाञ्जेः
alpāñjeḥ
|
अल्पाञ्ज्योः
alpāñjyoḥ
|
अल्पाञ्जीनाम्
alpāñjīnām
|
Locativo |
अल्पाञ्जौ
alpāñjau
|
अल्पाञ्ज्योः
alpāñjyoḥ
|
अल्पाञ्जिषु
alpāñjiṣu
|