| Singular | Dual | Plural |
Nominativo |
शुभ्रदत्
śubhradat
|
शुभ्रदती
śubhradatī
|
शुभ्रदन्ति
śubhradanti
|
Vocativo |
शुभ्रदत्
śubhradat
|
शुभ्रदती
śubhradatī
|
शुभ्रदन्ति
śubhradanti
|
Acusativo |
शुभ्रदत्
śubhradat
|
शुभ्रदती
śubhradatī
|
शुभ्रदन्ति
śubhradanti
|
Instrumental |
शुभ्रदता
śubhradatā
|
शुभ्रदद्भ्याम्
śubhradadbhyām
|
शुभ्रदद्भिः
śubhradadbhiḥ
|
Dativo |
शुभ्रदते
śubhradate
|
शुभ्रदद्भ्याम्
śubhradadbhyām
|
शुभ्रदद्भ्यः
śubhradadbhyaḥ
|
Ablativo |
शुभ्रदतः
śubhradataḥ
|
शुभ्रदद्भ्याम्
śubhradadbhyām
|
शुभ्रदद्भ्यः
śubhradadbhyaḥ
|
Genitivo |
शुभ्रदतः
śubhradataḥ
|
शुभ्रदतोः
śubhradatoḥ
|
शुभ्रदताम्
śubhradatām
|
Locativo |
शुभ्रदति
śubhradati
|
शुभ्रदतोः
śubhradatoḥ
|
शुभ्रदत्सु
śubhradatsu
|