Ferramentas de sânscrito

Declinação do sânscrito


Declinação de शुभ्रदन्त śubhradanta, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo शुभ्रदन्तः śubhradantaḥ
शुभ्रदन्तौ śubhradantau
शुभ्रदन्ताः śubhradantāḥ
Vocativo शुभ्रदन्त śubhradanta
शुभ्रदन्तौ śubhradantau
शुभ्रदन्ताः śubhradantāḥ
Acusativo शुभ्रदन्तम् śubhradantam
शुभ्रदन्तौ śubhradantau
शुभ्रदन्तान् śubhradantān
Instrumental शुभ्रदन्तेन śubhradantena
शुभ्रदन्ताभ्याम् śubhradantābhyām
शुभ्रदन्तैः śubhradantaiḥ
Dativo शुभ्रदन्ताय śubhradantāya
शुभ्रदन्ताभ्याम् śubhradantābhyām
शुभ्रदन्तेभ्यः śubhradantebhyaḥ
Ablativo शुभ्रदन्तात् śubhradantāt
शुभ्रदन्ताभ्याम् śubhradantābhyām
शुभ्रदन्तेभ्यः śubhradantebhyaḥ
Genitivo शुभ्रदन्तस्य śubhradantasya
शुभ्रदन्तयोः śubhradantayoḥ
शुभ्रदन्तानाम् śubhradantānām
Locativo शुभ्रदन्ते śubhradante
शुभ्रदन्तयोः śubhradantayoḥ
शुभ्रदन्तेषु śubhradanteṣu