| Singular | Dual | Plural |
Nominativo |
शुभ्रवती
śubhravatī
|
शुभ्रवत्यौ
śubhravatyau
|
शुभ्रवत्यः
śubhravatyaḥ
|
Vocativo |
शुभ्रवति
śubhravati
|
शुभ्रवत्यौ
śubhravatyau
|
शुभ्रवत्यः
śubhravatyaḥ
|
Acusativo |
शुभ्रवतीम्
śubhravatīm
|
शुभ्रवत्यौ
śubhravatyau
|
शुभ्रवतीः
śubhravatīḥ
|
Instrumental |
शुभ्रवत्या
śubhravatyā
|
शुभ्रवतीभ्याम्
śubhravatībhyām
|
शुभ्रवतीभिः
śubhravatībhiḥ
|
Dativo |
शुभ्रवत्यै
śubhravatyai
|
शुभ्रवतीभ्याम्
śubhravatībhyām
|
शुभ्रवतीभ्यः
śubhravatībhyaḥ
|
Ablativo |
शुभ्रवत्याः
śubhravatyāḥ
|
शुभ्रवतीभ्याम्
śubhravatībhyām
|
शुभ्रवतीभ्यः
śubhravatībhyaḥ
|
Genitivo |
शुभ्रवत्याः
śubhravatyāḥ
|
शुभ्रवत्योः
śubhravatyoḥ
|
शुभ्रवतीनाम्
śubhravatīnām
|
Locativo |
शुभ्रवत्याम्
śubhravatyām
|
शुभ्रवत्योः
śubhravatyoḥ
|
शुभ्रवतीषु
śubhravatīṣu
|