| Singular | Dual | Plural |
Nominativo |
श्रुतिवर्जितम्
śrutivarjitam
|
श्रुतिवर्जिते
śrutivarjite
|
श्रुतिवर्जितानि
śrutivarjitāni
|
Vocativo |
श्रुतिवर्जित
śrutivarjita
|
श्रुतिवर्जिते
śrutivarjite
|
श्रुतिवर्जितानि
śrutivarjitāni
|
Acusativo |
श्रुतिवर्जितम्
śrutivarjitam
|
श्रुतिवर्जिते
śrutivarjite
|
श्रुतिवर्जितानि
śrutivarjitāni
|
Instrumental |
श्रुतिवर्जितेन
śrutivarjitena
|
श्रुतिवर्जिताभ्याम्
śrutivarjitābhyām
|
श्रुतिवर्जितैः
śrutivarjitaiḥ
|
Dativo |
श्रुतिवर्जिताय
śrutivarjitāya
|
श्रुतिवर्जिताभ्याम्
śrutivarjitābhyām
|
श्रुतिवर्जितेभ्यः
śrutivarjitebhyaḥ
|
Ablativo |
श्रुतिवर्जितात्
śrutivarjitāt
|
श्रुतिवर्जिताभ्याम्
śrutivarjitābhyām
|
श्रुतिवर्जितेभ्यः
śrutivarjitebhyaḥ
|
Genitivo |
श्रुतिवर्जितस्य
śrutivarjitasya
|
श्रुतिवर्जितयोः
śrutivarjitayoḥ
|
श्रुतिवर्जितानाम्
śrutivarjitānām
|
Locativo |
श्रुतिवर्जिते
śrutivarjite
|
श्रुतिवर्जितयोः
śrutivarjitayoḥ
|
श्रुतिवर्जितेषु
śrutivarjiteṣu
|