Ferramentas de sânscrito

Declinação do sânscrito


Declinação de श्रुतिविषय śrutiviṣaya, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo श्रुतिविषयः śrutiviṣayaḥ
श्रुतिविषयौ śrutiviṣayau
श्रुतिविषयाः śrutiviṣayāḥ
Vocativo श्रुतिविषय śrutiviṣaya
श्रुतिविषयौ śrutiviṣayau
श्रुतिविषयाः śrutiviṣayāḥ
Acusativo श्रुतिविषयम् śrutiviṣayam
श्रुतिविषयौ śrutiviṣayau
श्रुतिविषयान् śrutiviṣayān
Instrumental श्रुतिविषयेण śrutiviṣayeṇa
श्रुतिविषयाभ्याम् śrutiviṣayābhyām
श्रुतिविषयैः śrutiviṣayaiḥ
Dativo श्रुतिविषयाय śrutiviṣayāya
श्रुतिविषयाभ्याम् śrutiviṣayābhyām
श्रुतिविषयेभ्यः śrutiviṣayebhyaḥ
Ablativo श्रुतिविषयात् śrutiviṣayāt
श्रुतिविषयाभ्याम् śrutiviṣayābhyām
श्रुतिविषयेभ्यः śrutiviṣayebhyaḥ
Genitivo श्रुतिविषयस्य śrutiviṣayasya
श्रुतिविषययोः śrutiviṣayayoḥ
श्रुतिविषयाणाम् śrutiviṣayāṇām
Locativo श्रुतिविषये śrutiviṣaye
श्रुतिविषययोः śrutiviṣayayoḥ
श्रुतिविषयेषु śrutiviṣayeṣu