| Singular | Dual | Plural |
Nominativo |
श्रुतिस्मृतिविरुद्धा
śrutismṛtiviruddhā
|
श्रुतिस्मृतिविरुद्धे
śrutismṛtiviruddhe
|
श्रुतिस्मृतिविरुद्धाः
śrutismṛtiviruddhāḥ
|
Vocativo |
श्रुतिस्मृतिविरुद्धे
śrutismṛtiviruddhe
|
श्रुतिस्मृतिविरुद्धे
śrutismṛtiviruddhe
|
श्रुतिस्मृतिविरुद्धाः
śrutismṛtiviruddhāḥ
|
Acusativo |
श्रुतिस्मृतिविरुद्धाम्
śrutismṛtiviruddhām
|
श्रुतिस्मृतिविरुद्धे
śrutismṛtiviruddhe
|
श्रुतिस्मृतिविरुद्धाः
śrutismṛtiviruddhāḥ
|
Instrumental |
श्रुतिस्मृतिविरुद्धया
śrutismṛtiviruddhayā
|
श्रुतिस्मृतिविरुद्धाभ्याम्
śrutismṛtiviruddhābhyām
|
श्रुतिस्मृतिविरुद्धाभिः
śrutismṛtiviruddhābhiḥ
|
Dativo |
श्रुतिस्मृतिविरुद्धायै
śrutismṛtiviruddhāyai
|
श्रुतिस्मृतिविरुद्धाभ्याम्
śrutismṛtiviruddhābhyām
|
श्रुतिस्मृतिविरुद्धाभ्यः
śrutismṛtiviruddhābhyaḥ
|
Ablativo |
श्रुतिस्मृतिविरुद्धायाः
śrutismṛtiviruddhāyāḥ
|
श्रुतिस्मृतिविरुद्धाभ्याम्
śrutismṛtiviruddhābhyām
|
श्रुतिस्मृतिविरुद्धाभ्यः
śrutismṛtiviruddhābhyaḥ
|
Genitivo |
श्रुतिस्मृतिविरुद्धायाः
śrutismṛtiviruddhāyāḥ
|
श्रुतिस्मृतिविरुद्धयोः
śrutismṛtiviruddhayoḥ
|
श्रुतिस्मृतिविरुद्धानाम्
śrutismṛtiviruddhānām
|
Locativo |
श्रुतिस्मृतिविरुद्धायाम्
śrutismṛtiviruddhāyām
|
श्रुतिस्मृतिविरुद्धयोः
śrutismṛtiviruddhayoḥ
|
श्रुतिस्मृतिविरुद्धासु
śrutismṛtiviruddhāsu
|