Singular | Dual | Plural | |
Nominativo |
श्रुष्टिः
śruṣṭiḥ |
श्रुष्टी
śruṣṭī |
श्रुष्टयः
śruṣṭayaḥ |
Vocativo |
श्रुष्टे
śruṣṭe |
श्रुष्टी
śruṣṭī |
श्रुष्टयः
śruṣṭayaḥ |
Acusativo |
श्रुष्टिम्
śruṣṭim |
श्रुष्टी
śruṣṭī |
श्रुष्टीन्
śruṣṭīn |
Instrumental |
श्रुष्टिना
śruṣṭinā |
श्रुष्टिभ्याम्
śruṣṭibhyām |
श्रुष्टिभिः
śruṣṭibhiḥ |
Dativo |
श्रुष्टये
śruṣṭaye |
श्रुष्टिभ्याम्
śruṣṭibhyām |
श्रुष्टिभ्यः
śruṣṭibhyaḥ |
Ablativo |
श्रुष्टेः
śruṣṭeḥ |
श्रुष्टिभ्याम्
śruṣṭibhyām |
श्रुष्टिभ्यः
śruṣṭibhyaḥ |
Genitivo |
श्रुष्टेः
śruṣṭeḥ |
श्रुष्ट्योः
śruṣṭyoḥ |
श्रुष्टीनाम्
śruṣṭīnām |
Locativo |
श्रुष्टौ
śruṣṭau |
श्रुष्ट्योः
śruṣṭyoḥ |
श्रुष्टिषु
śruṣṭiṣu |