| Singular | Dual | Plural |
Nominativo |
श्रेणिबद्धः
śreṇibaddhaḥ
|
श्रेणिबद्धौ
śreṇibaddhau
|
श्रेणिबद्धाः
śreṇibaddhāḥ
|
Vocativo |
श्रेणिबद्ध
śreṇibaddha
|
श्रेणिबद्धौ
śreṇibaddhau
|
श्रेणिबद्धाः
śreṇibaddhāḥ
|
Acusativo |
श्रेणिबद्धम्
śreṇibaddham
|
श्रेणिबद्धौ
śreṇibaddhau
|
श्रेणिबद्धान्
śreṇibaddhān
|
Instrumental |
श्रेणिबद्धेन
śreṇibaddhena
|
श्रेणिबद्धाभ्याम्
śreṇibaddhābhyām
|
श्रेणिबद्धैः
śreṇibaddhaiḥ
|
Dativo |
श्रेणिबद्धाय
śreṇibaddhāya
|
श्रेणिबद्धाभ्याम्
śreṇibaddhābhyām
|
श्रेणिबद्धेभ्यः
śreṇibaddhebhyaḥ
|
Ablativo |
श्रेणिबद्धात्
śreṇibaddhāt
|
श्रेणिबद्धाभ्याम्
śreṇibaddhābhyām
|
श्रेणिबद्धेभ्यः
śreṇibaddhebhyaḥ
|
Genitivo |
श्रेणिबद्धस्य
śreṇibaddhasya
|
श्रेणिबद्धयोः
śreṇibaddhayoḥ
|
श्रेणिबद्धानाम्
śreṇibaddhānām
|
Locativo |
श्रेणिबद्धे
śreṇibaddhe
|
श्रेणिबद्धयोः
śreṇibaddhayoḥ
|
श्रेणिबद्धेषु
śreṇibaddheṣu
|