| Singular | Dual | Plural |
Nominativo |
श्रेयस्करतरम्
śreyaskarataram
|
श्रेयस्करतरे
śreyaskaratare
|
श्रेयस्करतराणि
śreyaskaratarāṇi
|
Vocativo |
श्रेयस्करतर
śreyaskaratara
|
श्रेयस्करतरे
śreyaskaratare
|
श्रेयस्करतराणि
śreyaskaratarāṇi
|
Acusativo |
श्रेयस्करतरम्
śreyaskarataram
|
श्रेयस्करतरे
śreyaskaratare
|
श्रेयस्करतराणि
śreyaskaratarāṇi
|
Instrumental |
श्रेयस्करतरेण
śreyaskaratareṇa
|
श्रेयस्करतराभ्याम्
śreyaskaratarābhyām
|
श्रेयस्करतरैः
śreyaskarataraiḥ
|
Dativo |
श्रेयस्करतराय
śreyaskaratarāya
|
श्रेयस्करतराभ्याम्
śreyaskaratarābhyām
|
श्रेयस्करतरेभ्यः
śreyaskaratarebhyaḥ
|
Ablativo |
श्रेयस्करतरात्
śreyaskaratarāt
|
श्रेयस्करतराभ्याम्
śreyaskaratarābhyām
|
श्रेयस्करतरेभ्यः
śreyaskaratarebhyaḥ
|
Genitivo |
श्रेयस्करतरस्य
śreyaskaratarasya
|
श्रेयस्करतरयोः
śreyaskaratarayoḥ
|
श्रेयस्करतराणाम्
śreyaskaratarāṇām
|
Locativo |
श्रेयस्करतरे
śreyaskaratare
|
श्रेयस्करतरयोः
śreyaskaratarayoḥ
|
श्रेयस्करतरेषु
śreyaskaratareṣu
|