| Singular | Dual | Plural |
Nominativo |
श्रेयःकेतः
śreyaḥketaḥ
|
श्रेयःकेतौ
śreyaḥketau
|
श्रेयःकेताः
śreyaḥketāḥ
|
Vocativo |
श्रेयःकेत
śreyaḥketa
|
श्रेयःकेतौ
śreyaḥketau
|
श्रेयःकेताः
śreyaḥketāḥ
|
Acusativo |
श्रेयःकेतम्
śreyaḥketam
|
श्रेयःकेतौ
śreyaḥketau
|
श्रेयःकेतान्
śreyaḥketān
|
Instrumental |
श्रेयःकेतेन
śreyaḥketena
|
श्रेयःकेताभ्याम्
śreyaḥketābhyām
|
श्रेयःकेतैः
śreyaḥketaiḥ
|
Dativo |
श्रेयःकेताय
śreyaḥketāya
|
श्रेयःकेताभ्याम्
śreyaḥketābhyām
|
श्रेयःकेतेभ्यः
śreyaḥketebhyaḥ
|
Ablativo |
श्रेयःकेतात्
śreyaḥketāt
|
श्रेयःकेताभ्याम्
śreyaḥketābhyām
|
श्रेयःकेतेभ्यः
śreyaḥketebhyaḥ
|
Genitivo |
श्रेयःकेतस्य
śreyaḥketasya
|
श्रेयःकेतयोः
śreyaḥketayoḥ
|
श्रेयःकेतानाम्
śreyaḥketānām
|
Locativo |
श्रेयःकेते
śreyaḥkete
|
श्रेयःकेतयोः
śreyaḥketayoḥ
|
श्रेयःकेतेषु
śreyaḥketeṣu
|