Ferramentas de sânscrito

Declinação do sânscrito


Declinação de श्रोत्रकान्ता śrotrakāntā, f.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo श्रोत्रकान्ता śrotrakāntā
श्रोत्रकान्ते śrotrakānte
श्रोत्रकान्ताः śrotrakāntāḥ
Vocativo श्रोत्रकान्ते śrotrakānte
श्रोत्रकान्ते śrotrakānte
श्रोत्रकान्ताः śrotrakāntāḥ
Acusativo श्रोत्रकान्ताम् śrotrakāntām
श्रोत्रकान्ते śrotrakānte
श्रोत्रकान्ताः śrotrakāntāḥ
Instrumental श्रोत्रकान्तया śrotrakāntayā
श्रोत्रकान्ताभ्याम् śrotrakāntābhyām
श्रोत्रकान्ताभिः śrotrakāntābhiḥ
Dativo श्रोत्रकान्तायै śrotrakāntāyai
श्रोत्रकान्ताभ्याम् śrotrakāntābhyām
श्रोत्रकान्ताभ्यः śrotrakāntābhyaḥ
Ablativo श्रोत्रकान्तायाः śrotrakāntāyāḥ
श्रोत्रकान्ताभ्याम् śrotrakāntābhyām
श्रोत्रकान्ताभ्यः śrotrakāntābhyaḥ
Genitivo श्रोत्रकान्तायाः śrotrakāntāyāḥ
श्रोत्रकान्तयोः śrotrakāntayoḥ
श्रोत्रकान्तानाम् śrotrakāntānām
Locativo श्रोत्रकान्तायाम् śrotrakāntāyām
श्रोत्रकान्तयोः śrotrakāntayoḥ
श्रोत्रकान्तासु śrotrakāntāsu