Ferramentas de sânscrito

Declinação do sânscrito


Declinação de श्रोत्रज्ञता śrotrajñatā, f.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo श्रोत्रज्ञता śrotrajñatā
श्रोत्रज्ञते śrotrajñate
श्रोत्रज्ञताः śrotrajñatāḥ
Vocativo श्रोत्रज्ञते śrotrajñate
श्रोत्रज्ञते śrotrajñate
श्रोत्रज्ञताः śrotrajñatāḥ
Acusativo श्रोत्रज्ञताम् śrotrajñatām
श्रोत्रज्ञते śrotrajñate
श्रोत्रज्ञताः śrotrajñatāḥ
Instrumental श्रोत्रज्ञतया śrotrajñatayā
श्रोत्रज्ञताभ्याम् śrotrajñatābhyām
श्रोत्रज्ञताभिः śrotrajñatābhiḥ
Dativo श्रोत्रज्ञतायै śrotrajñatāyai
श्रोत्रज्ञताभ्याम् śrotrajñatābhyām
श्रोत्रज्ञताभ्यः śrotrajñatābhyaḥ
Ablativo श्रोत्रज्ञतायाः śrotrajñatāyāḥ
श्रोत्रज्ञताभ्याम् śrotrajñatābhyām
श्रोत्रज्ञताभ्यः śrotrajñatābhyaḥ
Genitivo श्रोत्रज्ञतायाः śrotrajñatāyāḥ
श्रोत्रज्ञतयोः śrotrajñatayoḥ
श्रोत्रज्ञतानाम् śrotrajñatānām
Locativo श्रोत्रज्ञतायाम् śrotrajñatāyām
श्रोत्रज्ञतयोः śrotrajñatayoḥ
श्रोत्रज्ञतासु śrotrajñatāsu