| Singular | Dual | Plural |
Nominativo |
श्रोत्रभित्
śrotrabhit
|
श्रोत्रभिदौ
śrotrabhidau
|
श्रोत्रभिदः
śrotrabhidaḥ
|
Vocativo |
श्रोत्रभित्
śrotrabhit
|
श्रोत्रभिदौ
śrotrabhidau
|
श्रोत्रभिदः
śrotrabhidaḥ
|
Acusativo |
श्रोत्रभिदम्
śrotrabhidam
|
श्रोत्रभिदौ
śrotrabhidau
|
श्रोत्रभिदः
śrotrabhidaḥ
|
Instrumental |
श्रोत्रभिदा
śrotrabhidā
|
श्रोत्रभिद्भ्याम्
śrotrabhidbhyām
|
श्रोत्रभिद्भिः
śrotrabhidbhiḥ
|
Dativo |
श्रोत्रभिदे
śrotrabhide
|
श्रोत्रभिद्भ्याम्
śrotrabhidbhyām
|
श्रोत्रभिद्भ्यः
śrotrabhidbhyaḥ
|
Ablativo |
श्रोत्रभिदः
śrotrabhidaḥ
|
श्रोत्रभिद्भ्याम्
śrotrabhidbhyām
|
श्रोत्रभिद्भ्यः
śrotrabhidbhyaḥ
|
Genitivo |
श्रोत्रभिदः
śrotrabhidaḥ
|
श्रोत्रभिदोः
śrotrabhidoḥ
|
श्रोत्रभिदाम्
śrotrabhidām
|
Locativo |
श्रोत्रभिदि
śrotrabhidi
|
श्रोत्रभिदोः
śrotrabhidoḥ
|
श्रोत्रभित्सु
śrotrabhitsu
|