Ferramentas de sânscrito

Declinação do sânscrito


Declinação de श्रोत्रवत् śrotravat, n.

Referência(s) (em inglês): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominativo श्रोत्रवत् śrotravat
श्रोत्रवती śrotravatī
श्रोत्रवन्ति śrotravanti
Vocativo श्रोत्रवत् śrotravat
श्रोत्रवती śrotravatī
श्रोत्रवन्ति śrotravanti
Acusativo श्रोत्रवत् śrotravat
श्रोत्रवती śrotravatī
श्रोत्रवन्ति śrotravanti
Instrumental श्रोत्रवता śrotravatā
श्रोत्रवद्भ्याम् śrotravadbhyām
श्रोत्रवद्भिः śrotravadbhiḥ
Dativo श्रोत्रवते śrotravate
श्रोत्रवद्भ्याम् śrotravadbhyām
श्रोत्रवद्भ्यः śrotravadbhyaḥ
Ablativo श्रोत्रवतः śrotravataḥ
श्रोत्रवद्भ्याम् śrotravadbhyām
श्रोत्रवद्भ्यः śrotravadbhyaḥ
Genitivo श्रोत्रवतः śrotravataḥ
श्रोत्रवतोः śrotravatoḥ
श्रोत्रवताम् śrotravatām
Locativo श्रोत्रवति śrotravati
श्रोत्रवतोः śrotravatoḥ
श्रोत्रवत्सु śrotravatsu