Ferramentas de sânscrito

Declinação do sânscrito


Declinação de श्रोत्रसंवाद śrotrasaṁvāda, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo श्रोत्रसंवादः śrotrasaṁvādaḥ
श्रोत्रसंवादौ śrotrasaṁvādau
श्रोत्रसंवादाः śrotrasaṁvādāḥ
Vocativo श्रोत्रसंवाद śrotrasaṁvāda
श्रोत्रसंवादौ śrotrasaṁvādau
श्रोत्रसंवादाः śrotrasaṁvādāḥ
Acusativo श्रोत्रसंवादम् śrotrasaṁvādam
श्रोत्रसंवादौ śrotrasaṁvādau
श्रोत्रसंवादान् śrotrasaṁvādān
Instrumental श्रोत्रसंवादेन śrotrasaṁvādena
श्रोत्रसंवादाभ्याम् śrotrasaṁvādābhyām
श्रोत्रसंवादैः śrotrasaṁvādaiḥ
Dativo श्रोत्रसंवादाय śrotrasaṁvādāya
श्रोत्रसंवादाभ्याम् śrotrasaṁvādābhyām
श्रोत्रसंवादेभ्यः śrotrasaṁvādebhyaḥ
Ablativo श्रोत्रसंवादात् śrotrasaṁvādāt
श्रोत्रसंवादाभ्याम् śrotrasaṁvādābhyām
श्रोत्रसंवादेभ्यः śrotrasaṁvādebhyaḥ
Genitivo श्रोत्रसंवादस्य śrotrasaṁvādasya
श्रोत्रसंवादयोः śrotrasaṁvādayoḥ
श्रोत्रसंवादानाम् śrotrasaṁvādānām
Locativo श्रोत्रसंवादे śrotrasaṁvāde
श्रोत्रसंवादयोः śrotrasaṁvādayoḥ
श्रोत्रसंवादेषु śrotrasaṁvādeṣu