Ferramentas de sânscrito

Declinação do sânscrito


Declinação de श्रोत्रहारिन् śrotrahārin, m.

Referência(s) (em inglês): Müller p. 91, §203 - .
SingularDualPlural
Nominativo श्रोत्रहारी śrotrahārī
श्रोत्रहारिणौ śrotrahāriṇau
श्रोत्रहारिणः śrotrahāriṇaḥ
Vocativo श्रोत्रहारिन् śrotrahārin
श्रोत्रहारिणौ śrotrahāriṇau
श्रोत्रहारिणः śrotrahāriṇaḥ
Acusativo श्रोत्रहारिणम् śrotrahāriṇam
श्रोत्रहारिणौ śrotrahāriṇau
श्रोत्रहारिणः śrotrahāriṇaḥ
Instrumental श्रोत्रहारिणा śrotrahāriṇā
श्रोत्रहारिभ्याम् śrotrahāribhyām
श्रोत्रहारिभिः śrotrahāribhiḥ
Dativo श्रोत्रहारिणे śrotrahāriṇe
श्रोत्रहारिभ्याम् śrotrahāribhyām
श्रोत्रहारिभ्यः śrotrahāribhyaḥ
Ablativo श्रोत्रहारिणः śrotrahāriṇaḥ
श्रोत्रहारिभ्याम् śrotrahāribhyām
श्रोत्रहारिभ्यः śrotrahāribhyaḥ
Genitivo श्रोत्रहारिणः śrotrahāriṇaḥ
श्रोत्रहारिणोः śrotrahāriṇoḥ
श्रोत्रहारिणम् śrotrahāriṇam
Locativo श्रोत्रहारिणि śrotrahāriṇi
श्रोत्रहारिणोः śrotrahāriṇoḥ
श्रोत्रहारिषु śrotrahāriṣu